Bhagavadgita !

Chapter 11 Slokas - in Devanagari

Vswarupa Samdarsana Yoga !

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
|| om tat sat ||

श्रीमद्भगवद्गीत
विश्वरूपसंदर्शनयोगः
एकादशोऽध्यायः

अर्जुन उवाच॥

मदनुग्रहाय परमं गुह्यमध्यात्म संज्ञितम्।
यत्वयोक्तं वचस्तेन मोहोऽयं विगतो मम॥1||

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशोमया।
तत्त्वः कमलपत्राक्ष महात्म्यमपि चाव्ययम्॥2||

एवमेतद्यथाऽऽत्थ त्वम् आत्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपं ऐश्वरं पुरुषोत्तम॥3||

मन्यसे यदि तत् शक्यं मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वं दर्शयात्मान मव्ययम्॥4||

श्रीभगवानुवाच॥

पश्यमे पार्थ रूपाणि शतशोऽथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥ 5||

पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥6||

इहैकस्थं जगत्कृत्स्नं पश्याद्य स चराचरं।
ममदेहे गुडाकेश यच्चान्यद्रष्टुमिच्चसि॥7||

नतु मां शक्यसे द्रष्टुं अनेनैव स्वचक्षुसा।
दिव्यं ददामि तेचक्षुः पश्यमे योगमैश्वरम्॥8||

संजय उवाच॥

एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्॥9||

अनेकवक्रनयनं अनेकाद्भुतदर्शनम्।
अनेक दिव्याभरणं दिव्यानेकोद्यतायुथम्॥10||

दिव्यमाल्यांबरधरं दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवं अनन्तं विश्वतो मुखम्॥11||

दिविसूर्य सहस्रस्य भवेद्युगपदुत्थिता।
यदि भास्सदृशी सा स्यात् भासस्तस्य महात्मनः॥12||

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तथा॥13||

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः।
प्रणम्य शिरसा देवं कृतांजलिरभाषत॥14||

अर्जुन उवाच॥

पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसंज्ञान्।
ब्रह्माणमीशं कमलासनस्थं
ऋषींश्च सर्वानुरगांश्च दिव्यान्॥15||

अनेक बाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम्।
नान्तं न मध्यं नपुनस्तवादिम्
पश्यामि विश्वेश्वर विश्वरूप॥16||

किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमंतम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता
दीप्तानलार्कद्युति मप्रमेयम्॥17||

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम्।
त्वमव्ययश्शाश्वत धर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे॥18||

अनादि मध्यान्तमनन्तवीर्य
मनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामित्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम्॥19||

द्यावापृथिव्योरिदमन्तरम् हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदम्
लोकत्रयं प्रव्यथितं महात्मन्॥20||

अमीहि त्वां सुरसंघा विशन्ति
केचित् भीताः प्राङ्जलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षि सिद्धिसंघाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥21||

रुद्रादित्य वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसंघा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥22||

रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहु बाहूरुपादम्।
बहूदरं बहु दंष्ट्राकरालम्
दृष्ट्वा लोकाः प्रव्यधिता स्तथाऽहम्॥23||

नभः स्पृशम् दीप्तमनेकवर्णं
व्यात्ताननं दीप्त विशालनेत्रम्।
दृष्ट्वा हि त्वां प्रव्यधितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो॥24||

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव काला नल सन्निभानि।
दिशो न जाने न लभे च शर्म
प्रशीद देवेश जगन्निवास॥25||

अमीच त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनि पालसंघैः।
भीष्मद्रोणस्सूत पुत्र स्तथाऽसौ
सहस्मदीयैरपि योधमुख्यैः॥26||

वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानिकानि।
केचिद्विलग्ना दशनान्तरेषु
संदृश्यन्ते चूर्णितैरुत्तमांगैः॥27||

यथानदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति।
तथा त्वामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति॥28||

यथा प्रदीप्तं ज्वलनंपतंगा
विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोका
स्तवापि वक्त्राणि समृद्दवेगाः॥29||

लेलिह्यसे ग्रसमानस्समन्ता
ल्लोकान् समग्रान् वदनैर्ज्वलद्भिः।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो॥30||

अख्याहि मे को भवानुग्र रूपो
नमोऽस्तु ते देव वर प्रसीद।
विज्ञातु मिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम्॥31||

श्री भगवानुवाच।

कालोऽस्मि लोक क्षयकृत्प्रवृद्धो
लोकान् समाहर्तुमिह प्रवृत्तः।
ऋतेऽपि त्वा न भविष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः॥32||

तस्मात्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुंक्ष्व राज्यं समृद्धम्।
मयैवेते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन्॥33||

द्रोणं च भीष्मं च जयद्रथं च
कर्णम् तथाऽनान्यपि योधवीरान्।
मयाहतां स्त्वं जहि माव्यधिष्ठा
युध्यस्व जेतासि रणे सपत्नान्॥34||

संजय उवाच॥

एतच्छ्रुत्वावचनं केशवस्य
कृतांजलिर्वेपमानः किरीटी।
नमस्कृत्वा भूययेवाह कृष्णं
सगद्गदं भीत भीतः प्रणम्य॥35||

अर्जुन उवाच॥

स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसंघाः॥36||

कस्माच्च ते न नमेरन् महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।
अनन्त देवेश जगन्निवास
त्वमक्षरं सदस तत्परं यत्॥37||

त्वामादि देवः पुरुषः पुराणः
त्वमस्य विश्वस्य परं निधानम्।
वेत्ताऽसि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्त रूप॥38||

वायुर्यमोऽग्निर् वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेऽस्तु सहस्रकृत्यः
पुनश्च भूयोऽपि नमो नमस्ते॥39||

नमो पुरस्तात् अथ पृष्टतस्ते
नमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्या मितमिक्रमस्त्वम्
सर्वं समाप्नोषि ततोऽसि सर्वः॥40||

सखेति मत्वा प्रसभं यदुक्तम्
हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि॥41|

यच्चापहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु।
एकोऽथवाप्यच्युत तत्समक्षं
तत्‍क्षामये त्वा महमप्रमेयम्॥42||

पिताऽसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यद्धिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव॥43||

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीश मीड्यम्।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम्॥44||

अदृष्ट पूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देव रूपं
प्रशीद देवेश जगन्निवास॥45||

किरीटिनं गदिनं चक्रहस्तं
इच्छामित्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते॥46||

श्रीभगवानुवाच॥

मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शित मात्मयोगात्।
तेजोमयं विश्वमनन्त माद्यं
यन्मे त्वदन्येन न दृष्ट पूर्वम्॥47||

न वेदयज्ञाध्ययनैर्नदानै
र्न च क्रियाभिर्न तपोभिरुग्रैः
एवं रूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर॥48||

माते व्यथा माच विमूढभावो
दृष्ट्वा रूपं घोरमीद्रुज्ञ्ममेदं।
व्यपेतभीः प्रीतिमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य॥49||

संजय उवाच॥

इत्यर्जुनं वासुदेवः तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ॥50||

अर्जुन उवाच॥

दृष्ट्वेदं मानुषंरूपं तवसौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥51||

श्रीभगवानुवाच॥

सुदुर्दर्शमिदं रूपं दृष्टवानपि यन्मम।
देवा अप्यस्य रूपस्य नित्यं दर्शन काङ्क्षिणः॥52||

नाहं वैदैर्न तपसा न दानेन न चेज्यया।
शक्यं एवं विधो द्रष्टुं दृष्टवानसि मां यथा॥53||

भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥54||

मत्कर्मकृन्मत्परमो मद्भक्तसंगवर्जितः।
निर्वैरः सर्वभूतेषु यस्स मामेति पाण्डव॥55||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे विश्वरूप संदर्शन योगोनाम
एकादशोऽध्यायः॥
॥ओं तत् सत् ॥